Original

मुहुर्मुहुः प्रणदतस्तस्य शङ्खस्य भारत ।उत्तमं शब्दमश्रौषं ततो रोमाणि मेऽहृषन् ॥ ३१ ॥

Segmented

मुहुः मुहुः प्रणद् तस्य शङ्खस्य भारत उत्तमम् शब्दम् अश्रौषम् ततो रोमाणि मे ऽहृषन्

Analysis

Word Lemma Parse
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i
प्रणद् प्रणद् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
शङ्खस्य शङ्ख pos=n,g=m,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
शब्दम् शब्द pos=n,g=m,c=2,n=s
अश्रौषम् श्रु pos=v,p=1,n=s,l=lun
ततो ततस् pos=i
रोमाणि रोमन् pos=n,g=n,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
ऽहृषन् हृष् pos=v,p=3,n=p,l=lan