Original

पूर्णे शतसहस्रे तु विप्राणां परिविष्यताम् ।स्थापिता तत्र संज्ञाभूच्छङ्खो ध्मायति नित्यशः ॥ ३० ॥

Segmented

पूर्णे शत-सहस्रे तु विप्राणाम् परिविष्यताम् स्थापिता तत्र संज्ञा अभूत् शङ्खः ध्मायति नित्यशः

Analysis

Word Lemma Parse
पूर्णे पृ pos=va,g=n,c=7,n=s,f=part
शत शत pos=n,comp=y
सहस्रे सहस्र pos=n,g=n,c=7,n=s
तु तु pos=i
विप्राणाम् विप्र pos=n,g=m,c=6,n=p
परिविष्यताम् परिविष् pos=va,g=m,c=6,n=p,f=part
स्थापिता स्थापय् pos=va,g=f,c=1,n=s,f=part
तत्र तत्र pos=i
संज्ञा संज्ञा pos=n,g=f,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
शङ्खः शङ्ख pos=n,g=m,c=1,n=s
ध्मायति धम् pos=v,p=3,n=s,l=lat
नित्यशः नित्यशस् pos=i