Original

दुर्योधनवचः श्रुत्वा धृतराष्ट्रं जनाधिपम् ।उपगम्य महाप्राज्ञं शकुनिर्वाक्यमब्रवीत् ॥ ३ ॥

Segmented

दुर्योधन-वचः श्रुत्वा धृतराष्ट्रम् जनाधिपम् उपगम्य महा-प्राज्ञम् शकुनिः वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
धृतराष्ट्रम् धृतराष्ट्र pos=n,g=m,c=2,n=s
जनाधिपम् जनाधिप pos=n,g=m,c=2,n=s
उपगम्य उपगम् pos=vi
महा महत् pos=a,comp=y
प्राज्ञम् प्राज्ञ pos=a,g=m,c=2,n=s
शकुनिः शकुनि pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan