Original

उत्तरं तु न गच्छन्ति विना तात पतत्रिभिः ।इदं चाद्भुतमत्रासीत्तन्मे निगदतः शृणु ॥ २९ ॥

Segmented

उत्तरम् तु न गच्छन्ति विना तात पतत्रिभिः इदम् च अद्भुतम् अत्र आसीत् तत् मे निगदतः शृणु

Analysis

Word Lemma Parse
उत्तरम् उत्तर pos=a,g=m,c=2,n=s
तु तु pos=i
pos=i
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
विना विना pos=i
तात तात pos=n,g=m,c=8,n=s
पतत्रिभिः पतत्रिन् pos=n,g=m,c=3,n=p
इदम् इदम् pos=n,g=n,c=1,n=s
pos=i
अद्भुतम् अद्भुत pos=a,g=n,c=1,n=s
अत्र अत्र pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
निगदतः निगद् pos=va,g=m,c=6,n=s,f=part
शृणु श्रु pos=v,p=2,n=s,l=lot