Original

शैक्यं रुक्मसहस्रस्य बहुरत्नविभूषितम् ।दृष्ट्वा च मम तत्सर्वं ज्वररूपमिवाभवत् ॥ २७ ॥

Segmented

शैक्यम् रुक्म-सहस्रस्य बहु-रत्न-विभूषितम् दृष्ट्वा च मम तत् सर्वम् ज्वर-रूपम् इव अभवत्

Analysis

Word Lemma Parse
शैक्यम् शैक्य pos=a,g=n,c=2,n=s
रुक्म रुक्म pos=n,comp=y
सहस्रस्य सहस्र pos=n,g=n,c=6,n=s
बहु बहु pos=a,comp=y
रत्न रत्न pos=n,comp=y
विभूषितम् विभूषय् pos=va,g=n,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
pos=i
मम मद् pos=n,g=,c=6,n=s
तत् तद् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
ज्वर ज्वर pos=n,comp=y
रूपम् रूप pos=n,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan