Original

यन्नैव मधु शक्राय धारयन्त्यमरस्त्रियः ।तदस्मै कांस्यमाहार्षीद्वारुणं कलशोदधिः ॥ २६ ॥

Segmented

यत् न एव मधु शक्राय धारयन्ति अमर-स्त्रियः तद् अस्मै कांस्यम् आहार्षीद् वारुणम् कलश-उदधिः

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
मधु मधु pos=n,g=n,c=2,n=s
शक्राय शक्र pos=n,g=m,c=4,n=s
धारयन्ति धारय् pos=v,p=3,n=p,l=lat
अमर अमर pos=n,comp=y
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
तद् तद् pos=n,g=n,c=2,n=s
अस्मै इदम् pos=n,g=m,c=4,n=s
कांस्यम् कांस्य pos=n,g=n,c=2,n=s
आहार्षीद् आहृ pos=v,p=3,n=s,l=lun
वारुणम् वारुण pos=a,g=n,c=2,n=s
कलश कलश pos=n,comp=y
उदधिः उदधि pos=n,g=m,c=1,n=s