Original

ब्राह्मणा वाटधानाश्च गोमन्तः शतसंघशः ।त्रैखर्वं बलिमादाय द्वारि तिष्ठन्ति वारिताः ॥ २४ ॥

Segmented

ब्राह्मणा वाटधानाः च गोमन्तः शत-संघशस् त्रैखर्वम् बलिम् आदाय द्वारि तिष्ठन्ति वारिताः

Analysis

Word Lemma Parse
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
वाटधानाः वाटधान pos=n,g=m,c=1,n=p
pos=i
गोमन्तः गोमत् pos=a,g=m,c=1,n=p
शत शत pos=n,comp=y
संघशस् संघशस् pos=i
त्रैखर्वम् त्रैखर्व pos=a,g=m,c=2,n=s
बलिम् बलि pos=n,g=m,c=2,n=s
आदाय आदा pos=vi
द्वारि द्वार् pos=n,g=f,c=7,n=s
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
वारिताः वारय् pos=va,g=m,c=1,n=p,f=part