Original

अपर्यन्तं धनौघं तं दृष्ट्वा शत्रोरहं नृप ।शर्म नैवाधिगच्छामि चिन्तयानोऽनिशं विभो ॥ २३ ॥

Segmented

अपर्यन्तम् धन-ओघम् तम् दृष्ट्वा शत्रोः अहम् नृप शर्म न एव अधिगच्छामि चिन्तयानो ऽनिशम् विभो

Analysis

Word Lemma Parse
अपर्यन्तम् अपर्यन्त pos=a,g=m,c=2,n=s
धन धन pos=n,comp=y
ओघम् ओघ pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
शत्रोः शत्रु pos=n,g=m,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
नृप नृप pos=n,g=m,c=8,n=s
शर्म शर्मन् pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
अधिगच्छामि अधिगम् pos=v,p=1,n=s,l=lat
चिन्तयानो चिन्तय् pos=va,g=m,c=1,n=s,f=part
ऽनिशम् अनिशम् pos=i
विभो विभु pos=a,g=m,c=8,n=s