Original

न क्वचिद्धि मया दृष्टस्तादृशो नैव च श्रुतः ।यादृग्धनागमो यज्ञे पाण्डुपुत्रस्य धीमतः ॥ २२ ॥

Segmented

न क्वचिद् हि मया दृष्टः तादृशः न एव च श्रुतः यादृग् धन-आगमः यज्ञे पाण्डु-पुत्रस्य धीमतः

Analysis

Word Lemma Parse
pos=i
क्वचिद् क्वचिद् pos=i
हि हि pos=i
मया मद् pos=n,g=,c=3,n=s
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
तादृशः तादृश pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
pos=i
श्रुतः श्रु pos=va,g=m,c=1,n=s,f=part
यादृग् यादृश् pos=a,g=m,c=1,n=s
धन धन pos=n,comp=y
आगमः आगम pos=n,g=m,c=1,n=s
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s