Original

पृथग्विधानि रत्नानि पार्थिवाः पृथिवीपते ।आहरन्क्रतुमुख्येऽस्मिन्कुन्तीपुत्राय भूरिशः ॥ २१ ॥

Segmented

पृथग्विधानि रत्नानि पार्थिवाः पृथिवीपते आहरन् क्रतु-मुख्ये ऽस्मिन् कुन्ती-पुत्राय भूरिशः

Analysis

Word Lemma Parse
पृथग्विधानि पृथग्विध pos=a,g=n,c=2,n=p
रत्नानि रत्न pos=n,g=n,c=2,n=p
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
पृथिवीपते पृथिवीपति pos=n,g=m,c=8,n=s
आहरन् आहृ pos=v,p=3,n=p,l=lan
क्रतु क्रतु pos=n,comp=y
मुख्ये मुख्य pos=a,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्राय पुत्र pos=n,g=m,c=4,n=s
भूरिशः भूरिशस् pos=i