Original

रथयोषिद्गवाश्वस्य शतशोऽथ सहस्रशः ।त्रिंशतं चोष्ट्रवामीनां शतानि विचरन्त्युत ॥ २० ॥

Segmented

रथ-योषित्-गो-अश्वस्य शतशो ऽथ सहस्रशः त्रिंशतम् च उष्ट्र-वामी शतानि विचरन्ति उत

Analysis

Word Lemma Parse
रथ रथ pos=n,comp=y
योषित् योषित् pos=n,comp=y
गो गो pos=n,comp=y
अश्वस्य अश्व pos=n,g=m,c=6,n=s
शतशो शतशस् pos=i
ऽथ अथ pos=i
सहस्रशः सहस्रशस् pos=i
त्रिंशतम् त्रिंशत् pos=n,g=f,c=2,n=s
pos=i
उष्ट्र उष्ट्र pos=n,comp=y
वामी वामी pos=n,g=f,c=6,n=p
शतानि शत pos=n,g=n,c=2,n=p
विचरन्ति विचर् pos=v,p=3,n=p,l=lat
उत उत pos=i