Original

प्रियकृन्मतमाज्ञाय पूर्वं दुर्योधनस्य तत् ।प्रज्ञाचक्षुषमासीनं शकुनिः सौबलस्तदा ॥ २ ॥

Segmented

प्रिय-कृत् मतम् आज्ञाय पूर्वम् दुर्योधनस्य तत् प्रज्ञाचक्षुषम् आसीनम् शकुनिः सौबलः तदा

Analysis

Word Lemma Parse
प्रिय प्रिय pos=a,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
मतम् मत pos=n,g=n,c=2,n=s
आज्ञाय आज्ञा pos=vi
पूर्वम् पूर्वम् pos=i
दुर्योधनस्य दुर्योधन pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
प्रज्ञाचक्षुषम् प्रज्ञाचक्षुस् pos=n,g=m,c=2,n=s
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
शकुनिः शकुनि pos=n,g=m,c=1,n=s
सौबलः सौबल pos=n,g=m,c=1,n=s
तदा तदा pos=i