Original

कदलीमृगमोकानि कृष्णश्यामारुणानि च ।काम्बोजः प्राहिणोत्तस्मै परार्ध्यानपि कम्बलान् ॥ १९ ॥

Segmented

कदली-मृग-मोकानि कृष्ण-श्याम-अरुणानि च काम्बोजः प्राहिणोत् तस्मै परार्ध्यान् अपि कम्बलान्

Analysis

Word Lemma Parse
कदली कदली pos=n,comp=y
मृग मृग pos=n,comp=y
मोकानि मोक pos=n,g=n,c=2,n=p
कृष्ण कृष्ण pos=a,comp=y
श्याम श्याम pos=a,comp=y
अरुणानि अरुण pos=a,g=n,c=2,n=p
pos=i
काम्बोजः काम्बोज pos=n,g=m,c=1,n=s
प्राहिणोत् प्रहि pos=v,p=3,n=s,l=lan
तस्मै तद् pos=n,g=m,c=4,n=s
परार्ध्यान् परार्ध्य pos=a,g=m,c=2,n=p
अपि अपि pos=i
कम्बलान् कम्बल pos=n,g=m,c=2,n=p