Original

दशान्यानि सहस्राणि नित्यं तत्रान्नमुत्तमम् ।भुञ्जते रुक्मपात्रीभिर्युधिष्ठिरनिवेशने ॥ १८ ॥

Segmented

दश अन्यानि सहस्राणि नित्यम् तत्र अन्नम् उत्तमम् भुञ्जते रुक्म-पात्री युधिष्ठिर-निवेशने

Analysis

Word Lemma Parse
दश दशन् pos=n,g=n,c=1,n=s
अन्यानि अन्य pos=n,g=n,c=1,n=p
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
नित्यम् नित्यम् pos=i
तत्र तत्र pos=i
अन्नम् अन्न pos=n,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s
भुञ्जते भुज् pos=v,p=3,n=s,l=lat
रुक्म रुक्म pos=n,comp=y
पात्री पात्री pos=n,g=f,c=3,n=p
युधिष्ठिर युधिष्ठिर pos=n,comp=y
निवेशने निवेशन pos=n,g=n,c=7,n=s