Original

न मामवति तद्भुक्तं श्रियं दृष्ट्वा युधिष्ठिरे ।ज्वलन्तीमिव कौन्तेये विवर्णकरणीं मम ॥ १५ ॥

Segmented

न माम् अवति तद् भुक्तम् श्रियम् दृष्ट्वा युधिष्ठिरे ज्वलन्तीम् इव कौन्तेये विवर्ण-करणाम् मम

Analysis

Word Lemma Parse
pos=i
माम् मद् pos=n,g=,c=2,n=s
अवति अव् pos=v,p=3,n=s,l=lat
तद् तद् pos=n,g=n,c=1,n=s
भुक्तम् भुज् pos=va,g=n,c=1,n=s,f=part
श्रियम् श्री pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
युधिष्ठिरे युधिष्ठिर pos=n,g=m,c=7,n=s
ज्वलन्तीम् ज्वल् pos=va,g=f,c=2,n=s,f=part
इव इव pos=i
कौन्तेये कौन्तेय pos=n,g=m,c=7,n=s
विवर्ण विवर्ण pos=a,comp=y
करणाम् करण pos=a,g=f,c=2,n=s
मम मद् pos=n,g=,c=6,n=s