Original

संतोषो वै श्रियं हन्ति अभिमानश्च भारत ।अनुक्रोशभये चोभे यैर्वृतो नाश्नुते महत् ॥ १४ ॥

Segmented

संतोषो वै श्रियम् हन्ति अभिमानः च भारत अनुक्रोश-भये च उभे यैः वृतो न अश्नुते महत्

Analysis

Word Lemma Parse
संतोषो संतोष pos=n,g=m,c=1,n=s
वै वै pos=i
श्रियम् श्री pos=n,g=f,c=2,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat
अभिमानः अभिमान pos=n,g=m,c=1,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
अनुक्रोश अनुक्रोश pos=n,comp=y
भये भय pos=n,g=n,c=1,n=d
pos=i
उभे उभ् pos=n,g=n,c=1,n=d
यैः यद् pos=n,g=m,c=3,n=p
वृतो वृ pos=va,g=m,c=1,n=s,f=part
pos=i
अश्नुते अश् pos=v,p=3,n=s,l=lat
महत् महत् pos=a,g=n,c=2,n=s