Original

अमर्षणः स्वाः प्रकृतीरभिभूय परे स्थिताः ।क्लेशान्मुमुक्षुः परजान्स वै पुरुष उच्यते ॥ १३ ॥

Segmented

अमर्षणः स्वाः प्रकृतीः अभिभूय परे स्थिताः क्लेशात् मुमुक्षुः पर-जाम् स वै पुरुष उच्यते

Analysis

Word Lemma Parse
अमर्षणः अमर्षण pos=a,g=m,c=1,n=s
स्वाः स्व pos=a,g=f,c=2,n=p
प्रकृतीः प्रकृति pos=n,g=f,c=2,n=p
अभिभूय अभिभू pos=vi
परे पर pos=n,g=m,c=1,n=p
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part
क्लेशात् क्लेश pos=n,g=m,c=5,n=s
मुमुक्षुः मुमुक्षु pos=a,g=m,c=1,n=s
पर पर pos=n,comp=y
जाम् pos=a,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
पुरुष पुरुष pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat