Original

दुर्योधन उवाच ।अश्नाम्याच्छादये चाहं यथा कुपुरुषस्तथा ।अमर्षं धारये चोग्रं तितिक्षन्कालपर्ययम् ॥ १२ ॥

Segmented

दुर्योधन उवाच अश्नामि आच्छादये च अहम् यथा कुपुरुषः तथा अमर्षम् धारये च उग्रम् तितिक्षन् काल-पर्ययम्

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अश्नामि अश् pos=v,p=1,n=s,l=lat
आच्छादये आच्छादय् pos=v,p=1,n=s,l=lan
pos=i
अहम् मद् pos=n,g=,c=1,n=s
यथा यथा pos=i
कुपुरुषः कुपुरुष pos=n,g=m,c=1,n=s
तथा तथा pos=i
अमर्षम् अमर्ष pos=n,g=m,c=2,n=s
धारये धारय् pos=v,p=1,n=s,l=lat
pos=i
उग्रम् उग्र pos=a,g=m,c=2,n=s
तितिक्षन् तितिक्ष् pos=va,g=m,c=1,n=s,f=part
काल काल pos=n,comp=y
पर्ययम् पर्यय pos=n,g=n,c=2,n=s