Original

वैशंपायन उवाच ।अनुभूय तु राज्ञस्तं राजसूयं महाक्रतुम् ।युधिष्ठिरस्य नृपतेर्गान्धारीपुत्रसंयुतः ॥ १ ॥

Segmented

वैशंपायन उवाच अनुभूय तु राज्ञः तम् राजसूयम् महा-क्रतुम् युधिष्ठिरस्य नृपतेः गान्धारी-पुत्र-संयुतः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अनुभूय अनुभू pos=vi
तु तु pos=i
राज्ञः राजन् pos=n,g=m,c=6,n=s
तम् तद् pos=n,g=m,c=2,n=s
राजसूयम् राजसूय pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
क्रतुम् क्रतु pos=n,g=m,c=2,n=s
युधिष्ठिरस्य युधिष्ठिर pos=n,g=m,c=6,n=s
नृपतेः नृपति pos=n,g=m,c=6,n=s
गान्धारी गान्धारी pos=n,comp=y
पुत्र पुत्र pos=n,comp=y
संयुतः संयुत pos=a,g=m,c=1,n=s