Original

यच्चासहायतां राजन्नुक्तवानसि भारत ।तन्मिथ्या भ्रातरो हीमे सहायास्ते महारथाः ॥ ९ ॥

Segmented

यत् च असहाय-ताम् राजन्न् उक्तवान् असि भारत तत् मिथ्या भ्रातरो हि इमे सहायाः ते महा-रथाः

Analysis

Word Lemma Parse
यत् यत् pos=i
pos=i
असहाय असहाय pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat
भारत भारत pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=1,n=s
मिथ्या मिथ्या pos=i
भ्रातरो भ्रातृ pos=n,g=m,c=1,n=p
हि हि pos=i
इमे इदम् pos=n,g=m,c=1,n=p
सहायाः सहाय pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p