Original

तेन चैव मयेनोक्ताः किंकरा नाम राक्षसाः ।वहन्ति तां सभां भीमास्तत्र का परिदेवना ॥ ८ ॥

Segmented

तेन च एव मयेन उक्ताः किंकरा नाम राक्षसाः वहन्ति ताम् सभाम् भीमाः तत्र का परिदेवना

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
pos=i
एव एव pos=i
मयेन मय pos=n,g=m,c=3,n=s
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
किंकरा किंकर pos=n,g=m,c=1,n=p
नाम नाम pos=i
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
वहन्ति वह् pos=v,p=3,n=p,l=lat
ताम् तद् pos=n,g=f,c=2,n=s
सभाम् सभा pos=n,g=f,c=2,n=s
भीमाः भीम pos=a,g=m,c=1,n=p
तत्र तत्र pos=i
का pos=n,g=f,c=1,n=s
परिदेवना परिदेवना pos=n,g=f,c=1,n=s