Original

अग्निदाहान्मयं चापि मोक्षयित्वा स दानवम् ।सभां तां कारयामास सव्यसाची परंतपः ॥ ७ ॥

Segmented

अग्नि-दाहात् मयम् च अपि मोक्षयित्वा स दानवम् सभाम् ताम् कारयामास सव्यसाची परंतपः

Analysis

Word Lemma Parse
अग्नि अग्नि pos=n,comp=y
दाहात् दाह pos=n,g=m,c=5,n=s
मयम् मय pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
मोक्षयित्वा मोक्षय् pos=vi
तद् pos=n,g=m,c=1,n=s
दानवम् दानव pos=n,g=m,c=2,n=s
सभाम् सभा pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
कारयामास कारय् pos=v,p=3,n=s,l=lit
सव्यसाची सव्यसाचिन् pos=n,g=m,c=1,n=s
परंतपः परंतप pos=a,g=m,c=1,n=s