Original

तेन कार्मुकमुख्येन बाहुवीर्येण चात्मनः ।कृता वशे महीपालास्तत्र का परिदेवना ॥ ६ ॥

Segmented

तेन कार्मुक-मुख्येन बाहु-वीर्येण च आत्मनः कृता वशे महीपालाः तत्र का परिदेवना

Analysis

Word Lemma Parse
तेन तद् pos=n,g=n,c=3,n=s
कार्मुक कार्मुक pos=n,comp=y
मुख्येन मुख्य pos=a,g=n,c=3,n=s
बाहु बाहु pos=n,comp=y
वीर्येण वीर्य pos=n,g=n,c=3,n=s
pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
कृता कृ pos=va,g=m,c=1,n=p,f=part
वशे वश pos=n,g=m,c=7,n=s
महीपालाः महीपाल pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
का pos=n,g=f,c=1,n=s
परिदेवना परिदेवना pos=n,g=f,c=1,n=s