Original

धनंजयेन गाण्डीवमक्षय्यौ च महेषुधी ।लब्धान्यस्त्राणि दिव्यानि तर्पयित्वा हुताशनम् ॥ ५ ॥

Segmented

धनंजयेन गाण्डीवम् अक्षय्यौ च महा-इषुधि लब्धानि अस्त्राणि दिव्यानि तर्पयित्वा हुताशनम्

Analysis

Word Lemma Parse
धनंजयेन धनंजय pos=n,g=m,c=3,n=s
गाण्डीवम् गाण्डीव pos=n,g=n,c=1,n=s
अक्षय्यौ अक्षय्य pos=a,g=m,c=1,n=d
pos=i
महा महत् pos=a,comp=y
इषुधि इषुधि pos=n,g=m,c=1,n=d
लब्धानि लभ् pos=va,g=n,c=1,n=p,f=part
अस्त्राणि अस्त्र pos=n,g=n,c=1,n=p
दिव्यानि दिव्य pos=a,g=n,c=1,n=p
तर्पयित्वा तर्पय् pos=vi
हुताशनम् हुताशन pos=n,g=m,c=2,n=s