Original

लब्धश्च नाभिभूतोऽर्थः पित्र्योंऽशः पृथिवीपते ।विवृद्धस्तेजसा तेषां तत्र का परिदेवना ॥ ४ ॥

Segmented

लब्धः च न अभिभूतः ऽर्थः पित्र्यो ऽंशः पृथिवीपते विवृद्धः तेजसा तेषाम् तत्र का परिदेवना

Analysis

Word Lemma Parse
लब्धः लभ् pos=va,g=m,c=1,n=s,f=part
pos=i
pos=i
अभिभूतः अभिभू pos=va,g=m,c=1,n=s,f=part
ऽर्थः अर्थ pos=n,g=m,c=1,n=s
पित्र्यो पित्र्य pos=a,g=m,c=1,n=s
ऽंशः अंश pos=n,g=m,c=1,n=s
पृथिवीपते पृथिवीपति pos=n,g=m,c=8,n=s
विवृद्धः विवृध् pos=va,g=m,c=1,n=s,f=part
तेजसा तेजस् pos=n,g=n,c=3,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
तत्र तत्र pos=i
का pos=n,g=f,c=1,n=s
परिदेवना परिदेवना pos=n,g=f,c=1,n=s