Original

तैर्लब्धा द्रौपदी भार्या द्रुपदश्च सुतैः सह ।सहायः पृथिवीलाभे वासुदेवश्च वीर्यवान् ॥ ३ ॥

Segmented

तैः लब्धा द्रौपदी भार्या द्रुपदः च सुतैः सह सहायः पृथिवी-लाभे वासुदेवः च वीर्यवान्

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
लब्धा लभ् pos=va,g=f,c=1,n=s,f=part
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
द्रुपदः द्रुपद pos=n,g=m,c=1,n=s
pos=i
सुतैः सुत pos=n,g=m,c=3,n=p
सह सह pos=i
सहायः सहाय pos=n,g=m,c=1,n=s
पृथिवी पृथिवी pos=n,comp=y
लाभे लाभ pos=n,g=m,c=7,n=s
वासुदेवः वासुदेव pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s