Original

दुर्योधन उवाच ।त्वमेव कुरुमुख्याय धृतराष्ट्राय सौबल ।निवेदय यथान्यायं नाहं शक्ष्ये निशंसितुम् ॥ २२ ॥

Segmented

दुर्योधन उवाच त्वम् एव कुरु-मुख्याय धृतराष्ट्राय सौबल निवेदय यथान्यायम् न अहम् शक्ष्ये निशंसितुम्

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
कुरु कुरु pos=n,comp=y
मुख्याय मुख्य pos=a,g=m,c=4,n=s
धृतराष्ट्राय धृतराष्ट्र pos=n,g=m,c=4,n=s
सौबल सौबल pos=n,g=m,c=8,n=s
निवेदय निवेदय् pos=v,p=2,n=s,l=lot
यथान्यायम् यथान्यायम् pos=i
pos=i
अहम् मद् pos=n,g=,c=1,n=s
शक्ष्ये शक् pos=v,p=1,n=s,l=lrt
निशंसितुम् निशंस् pos=vi