Original

इदं तु सर्वं त्वं राज्ञे दुर्योधन निवेदय ।अनुज्ञातस्तु ते पित्रा विजेष्ये तं न संशयः ॥ २१ ॥

Segmented

इदम् तु सर्वम् त्वम् राज्ञे दुर्योधन निवेदय अनुज्ञातः तु ते पित्रा विजेष्ये तम् न संशयः

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
तु तु pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
राज्ञे राजन् pos=n,g=m,c=4,n=s
दुर्योधन दुर्योधन pos=n,g=m,c=8,n=s
निवेदय निवेदय् pos=v,p=2,n=s,l=lot
अनुज्ञातः अनुज्ञा pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
ते त्वद् pos=n,g=,c=6,n=s
पित्रा पितृ pos=n,g=m,c=3,n=s
विजेष्ये विजि pos=v,p=1,n=s,l=lrt
तम् तद् pos=n,g=m,c=2,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s