Original

तस्याक्षकुशलो राजन्नादास्येऽहमसंशयम् ।राज्यं श्रियं च तां दीप्तां त्वदर्थं पुरुषर्षभ ॥ २० ॥

Segmented

तस्य अक्ष-कुशलः राजन्न् आदास्ये ऽहम् असंशयम् राज्यम् श्रियम् च ताम् दीप्ताम् त्वद्-अर्थम् पुरुष-ऋषभ

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अक्ष अक्ष pos=n,comp=y
कुशलः कुशल pos=a,g=m,c=1,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
आदास्ये आदा pos=v,p=1,n=s,l=lrt
ऽहम् मद् pos=n,g=,c=1,n=s
असंशयम् असंशयम् pos=i
राज्यम् राज्य pos=n,g=n,c=2,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
दीप्ताम् दीप् pos=va,g=f,c=2,n=s,f=part
त्वद् त्वद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s