Original

अनेकैरभ्युपायैश्च त्वयारब्धाः पुरासकृत् ।विमुक्ताश्च नरव्याघ्रा भागधेयपुरस्कृताः ॥ २ ॥

Segmented

अनेकैः अभ्युपायैः च त्वया आरब्धाः पुरा असकृत् विमुक्ताः च नर-व्याघ्राः भागधेय-पुरस्कृताः

Analysis

Word Lemma Parse
अनेकैः अनेक pos=a,g=m,c=3,n=p
अभ्युपायैः अभ्युपाय pos=n,g=m,c=3,n=p
pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
आरब्धाः आरभ् pos=va,g=m,c=1,n=p,f=part
पुरा पुरा pos=i
असकृत् असकृत् pos=i
विमुक्ताः विमुच् pos=va,g=m,c=1,n=p,f=part
pos=i
नर नर pos=n,comp=y
व्याघ्राः व्याघ्र pos=n,g=m,c=1,n=p
भागधेय भागधेय pos=n,comp=y
पुरस्कृताः पुरस्कृ pos=va,g=m,c=1,n=p,f=part