Original

देवने कुशलश्चाहं न मेऽस्ति सदृशो भुवि ।त्रिषु लोकेषु कौन्तेयं तं त्वं द्यूते समाह्वय ॥ १९ ॥

Segmented

देवने कुशलः च अहम् न मे ऽस्ति सदृशो भुवि त्रिषु लोकेषु कौन्तेयम् तम् त्वम् द्यूते समाह्वय

Analysis

Word Lemma Parse
देवने देवन pos=n,g=n,c=7,n=s
कुशलः कुशल pos=a,g=m,c=1,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
सदृशो सदृश pos=a,g=m,c=1,n=s
भुवि भू pos=n,g=f,c=7,n=s
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
कौन्तेयम् कौन्तेय pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
द्यूते द्यूत pos=n,g=n,c=7,n=s
समाह्वय समाह्वा pos=v,p=2,n=s,l=lot