Original

शकुनिरुवाच ।द्यूतप्रियश्च कौन्तेयो न च जानाति देवितुम् ।समाहूतश्च राजेन्द्रो न शक्ष्यति निवर्तितुम् ॥ १८ ॥

Segmented

शकुनिः उवाच द्यूत-प्रियः च कौन्तेयो न च जानाति देवितुम् समाहूतः च राज-इन्द्रः न शक्ष्यति निवर्तितुम्

Analysis

Word Lemma Parse
शकुनिः शकुनि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
द्यूत द्यूत pos=n,comp=y
प्रियः प्रिय pos=a,g=m,c=1,n=s
pos=i
कौन्तेयो कौन्तेय pos=n,g=m,c=1,n=s
pos=i
pos=i
जानाति ज्ञा pos=v,p=3,n=s,l=lat
देवितुम् दीव् pos=vi
समाहूतः समाह्वा pos=va,g=m,c=1,n=s,f=part
pos=i
राज राजन् pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
pos=i
शक्ष्यति शक् pos=v,p=3,n=s,l=lrt
निवर्तितुम् निवृत् pos=vi