Original

दुर्योधन उवाच ।अप्रमादेन सुहृदामन्येषां च महात्मनाम् ।यदि शक्या विजेतुं ते तन्ममाचक्ष्व मातुल ॥ १७ ॥

Segmented

दुर्योधन उवाच अप्रमादेन सुहृदाम् अन्येषाम् च महात्मनाम् यदि शक्या विजेतुम् ते तत् मे आचक्ष्व मातुल

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अप्रमादेन अप्रमाद pos=n,g=m,c=3,n=s
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
अन्येषाम् अन्य pos=n,g=m,c=6,n=p
pos=i
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
यदि यदि pos=i
शक्या शक् pos=va,g=m,c=1,n=p,f=krtya
विजेतुम् विजि pos=vi
ते तद् pos=n,g=m,c=1,n=p
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
मातुल मातुल pos=n,g=m,c=8,n=s