Original

शकुनिरुवाच ।धनंजयो वासुदेवो भीमसेनो युधिष्ठिरः ।नकुलः सहदेवश्च द्रुपदश्च सहात्मजैः ॥ १४ ॥

Segmented

शकुनिः उवाच धनंजयो वासुदेवो भीमसेनो युधिष्ठिरः नकुलः सहदेवः च द्रुपदः च सह आत्मजैः

Analysis

Word Lemma Parse
शकुनिः शकुनि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
धनंजयो धनंजय pos=n,g=m,c=1,n=s
वासुदेवो वासुदेव pos=n,g=m,c=1,n=s
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
नकुलः नकुल pos=n,g=m,c=1,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
pos=i
द्रुपदः द्रुपद pos=n,g=m,c=1,n=s
pos=i
सह सह pos=i
आत्मजैः आत्मज pos=n,g=m,c=3,n=p