Original

दुर्योधन उवाच ।त्वया च सहितो राजन्नेतैश्चान्यैर्महारथैः ।एतानेव विजेष्यामि यदि त्वमनुमन्यसे ॥ १२ ॥

Segmented

दुर्योधन उवाच त्वया च सहितो राजन्न् एतैः च अन्यैः महा-रथैः एतान् एव विजेष्यामि यदि त्वम् अनुमन्यसे

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
त्वया त्वद् pos=n,g=,c=3,n=s
pos=i
सहितो सहित pos=a,g=m,c=1,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
एतैः एतद् pos=n,g=m,c=3,n=p
pos=i
अन्यैः अन्य pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p
एतान् एतद् pos=n,g=m,c=2,n=p
एव एव pos=i
विजेष्यामि विजि pos=v,p=1,n=s,l=lrt
यदि यदि pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अनुमन्यसे अनुमन् pos=v,p=2,n=s,l=lat