Original

अहं च सह सोदर्यैः सौमदत्तिश्च वीर्यवान् ।एतैस्त्वं सहितः सर्वैर्जय कृत्स्नां वसुंधराम् ॥ ११ ॥

Segmented

अहम् च सह सोदर्यैः सौमदत्तिः च वीर्यवान् एतैः त्वम् सहितः सर्वैः जय कृत्स्नाम् वसुंधराम्

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
pos=i
सह सह pos=i
सोदर्यैः सोदर्य pos=a,g=m,c=3,n=p
सौमदत्तिः सौमदत्ति pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
एतैः एतद् pos=n,g=m,c=3,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
सहितः सहित pos=a,g=m,c=1,n=s
सर्वैः सर्व pos=n,g=m,c=3,n=p
जय जि pos=v,p=2,n=s,l=lot
कृत्स्नाम् कृत्स्न pos=a,g=f,c=2,n=s
वसुंधराम् वसुंधरा pos=n,g=f,c=2,n=s