Original

द्रोणस्तव महेष्वासः सह पुत्रेण धीमता ।सूतपुत्रश्च राधेयो गौतमश्च महारथः ॥ १० ॥

Segmented

द्रोणः ते महा-इष्वासः सह पुत्रेण धीमता सूतपुत्रः च राधेयो गौतमः च महा-रथः

Analysis

Word Lemma Parse
द्रोणः द्रोण pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
सह सह pos=i
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
धीमता धीमत् pos=a,g=m,c=3,n=s
सूतपुत्रः सूतपुत्र pos=n,g=m,c=1,n=s
pos=i
राधेयो राधेय pos=n,g=m,c=1,n=s
गौतमः गौतम pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s