Original

शकुनिरुवाच ।दुर्योधन न तेऽमर्षः कार्यः प्रति युधिष्ठिरम् ।भागधेयानि हि स्वानि पाण्डवा भुञ्जते सदा ॥ १ ॥

Segmented

शकुनिः उवाच दुर्योधन न ते ऽमर्षः कार्यः प्रति युधिष्ठिरम् भागधेयानि हि स्वानि पाण्डवा भुञ्जते सदा

Analysis

Word Lemma Parse
शकुनिः शकुनि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दुर्योधन दुर्योधन pos=n,g=m,c=8,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽमर्षः अमर्ष pos=n,g=m,c=1,n=s
कार्यः कृ pos=va,g=m,c=1,n=s,f=krtya
प्रति प्रति pos=i
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
भागधेयानि भागधेय pos=n,g=n,c=2,n=p
हि हि pos=i
स्वानि स्व pos=a,g=n,c=2,n=p
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
भुञ्जते भुज् pos=v,p=3,n=p,l=lat
सदा सदा pos=i