Original

पुनर्वसनमुत्क्षिप्य प्रतरिष्यन्निव स्थलम् ।आरुरोह ततः सर्वे जहसुस्ते पुनर्जनाः ॥ ९ ॥

Segmented

पुनः वसनम् उत्क्षिप्य प्रतरिष्यन्न् इव स्थलम् आरुरोह ततः सर्वे जहसुः ते पुनः जनाः

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
वसनम् वसन pos=n,g=n,c=2,n=s
उत्क्षिप्य उत्क्षिप् pos=vi
प्रतरिष्यन्न् प्रतृ pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
स्थलम् स्थल pos=n,g=n,c=2,n=s
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
जहसुः हस् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
पुनः पुनर् pos=i
जनाः जन pos=n,g=m,c=1,n=p