Original

नामर्षयत्ततस्तेषामवहासममर्षणः ।आकारं रक्षमाणस्तु न स तान्समुदैक्षत ॥ ८ ॥

Segmented

न अमर्षयत् ततस् तेषाम् अवहासम् अमर्षणः आकारम् रक्षन् तु न स तान् समुदैक्षत

Analysis

Word Lemma Parse
pos=i
अमर्षयत् मर्षय् pos=v,p=3,n=s,l=lan
ततस् ततस् pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
अवहासम् अवहास pos=n,g=m,c=2,n=s
अमर्षणः अमर्षण pos=a,g=m,c=1,n=s
आकारम् आकार pos=n,g=m,c=2,n=s
रक्षन् रक्ष् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
pos=i
तद् pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
समुदैक्षत समुदीक्ष् pos=v,p=3,n=s,l=lan