Original

ततः स्फाटिकतोयां वै स्फाटिकाम्बुजशोभिताम् ।वापीं मत्वा स्थलमिति सवासाः प्रापतज्जले ॥ ५ ॥

Segmented

ततः स्फाटिक-तोयाम् वै स्फाटिक-अम्बुज-शोभिताम् वापीम् मत्वा स्थलम् इति स वासाः प्रापतत् जले

Analysis

Word Lemma Parse
ततः ततस् pos=i
स्फाटिक स्फाटिक pos=a,comp=y
तोयाम् तोय pos=n,g=f,c=2,n=s
वै वै pos=i
स्फाटिक स्फाटिक pos=a,comp=y
अम्बुज अम्बुज pos=n,comp=y
शोभिताम् शोभय् pos=va,g=f,c=2,n=s,f=part
वापीम् वापी pos=n,g=f,c=2,n=s
मत्वा मन् pos=vi
स्थलम् स्थल pos=n,g=n,c=1,n=s
इति इति pos=i
pos=i
वासाः वासस् pos=n,g=m,c=1,n=s
प्रापतत् प्रपत् pos=v,p=3,n=s,l=lan
जले जल pos=n,g=n,c=7,n=s