Original

स्ववस्त्रोत्कर्षणं राजा कृतवान्बुद्धिमोहितः ।दुर्मना विमुखश्चैव परिचक्राम तां सभाम् ॥ ४ ॥

Segmented

स्व-वस्त्र-उत्कर्षणम् राजा कृतवान् बुद्धि-मोहितः दुर्मना विमुखः च एव परिचक्राम ताम् सभाम्

Analysis

Word Lemma Parse
स्व स्व pos=a,comp=y
वस्त्र वस्त्र pos=n,comp=y
उत्कर्षणम् उत्कर्षण pos=n,g=n,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
बुद्धि बुद्धि pos=n,comp=y
मोहितः मोहय् pos=va,g=m,c=1,n=s,f=part
दुर्मना दुर्मनस् pos=a,g=m,c=1,n=s
विमुखः विमुख pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
परिचक्राम परिक्रम् pos=v,p=3,n=s,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
सभाम् सभा pos=n,g=f,c=2,n=s