Original

सोऽहं श्रियं च तां दृष्ट्वा सभां तां च तथाविधाम् ।रक्षिभिश्चावहासं तं परितप्ये यथाग्निना ॥ ३५ ॥

Segmented

सो ऽहम् श्रियम् च ताम् दृष्ट्वा सभाम् ताम् च तथाविधाम् रक्षिभिः च अवहासम् तम् परितप्ये यथा अग्निना

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
सभाम् सभा pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
तथाविधाम् तथाविध pos=a,g=f,c=2,n=s
रक्षिभिः रक्षिन् pos=a,g=m,c=3,n=p
pos=i
अवहासम् अवहास pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
परितप्ये परितप् pos=v,p=1,n=s,l=lat
यथा यथा pos=i
अग्निना अग्नि pos=n,g=m,c=3,n=s