Original

तेन दैवं परं मन्ये पौरुषं तु निरर्थकम् ।धार्तराष्ट्रा हि हीयन्ते पार्था वर्धन्ति नित्यशः ॥ ३४ ॥

Segmented

तेन दैवम् परम् मन्ये पौरुषम् तु निरर्थकम् धार्तराष्ट्रा हि हीयन्ते पार्था वर्धन्ति नित्यशः

Analysis

Word Lemma Parse
तेन तेन pos=i
दैवम् दैव pos=a,g=n,c=2,n=s
परम् पर pos=n,g=n,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
पौरुषम् पौरुष pos=n,g=n,c=2,n=s
तु तु pos=i
निरर्थकम् निरर्थक pos=a,g=n,c=2,n=s
धार्तराष्ट्रा धार्तराष्ट्र pos=n,g=m,c=1,n=p
हि हि pos=i
हीयन्ते हा pos=v,p=3,n=p,l=lat
पार्था पार्थ pos=n,g=m,c=1,n=p
वर्धन्ति वृध् pos=v,p=3,n=p,l=lat
नित्यशः नित्यशस् pos=i