Original

कृतो यत्नो मया पूर्वं विनाशे तस्य सौबल ।तच्च सर्वमतिक्रम्य स वृद्धोऽप्स्विव पङ्कजम् ॥ ३३ ॥

Segmented

कृतो यत्नो मया पूर्वम् विनाशे तस्य सौबल तत् च सर्वम् अतिक्रम्य स वृद्धो अप्सु इव पङ्कजम्

Analysis

Word Lemma Parse
कृतो कृ pos=va,g=m,c=1,n=s,f=part
यत्नो यत्न pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
पूर्वम् पूर्वम् pos=i
विनाशे विनाश pos=n,g=m,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
सौबल सौबल pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
अतिक्रम्य अतिक्रम् pos=vi
तद् pos=n,g=m,c=1,n=s
वृद्धो वृद्ध pos=a,g=m,c=1,n=s
अप्सु अप् pos=n,g=m,c=7,n=p
इव इव pos=i
पङ्कजम् पङ्कज pos=n,g=n,c=1,n=s