Original

दैवमेव परं मन्ये पौरुषं तु निरर्थकम् ।दृष्ट्वा कुन्तीसुते शुभ्रां श्रियं तामाहृतां तथा ॥ ३२ ॥

Segmented

दैवम् एव परम् मन्ये पौरुषम् तु निरर्थकम् दृष्ट्वा कुन्ती-सुते शुभ्राम् श्रियम् ताम् आहृताम् तथा

Analysis

Word Lemma Parse
दैवम् दैव pos=n,g=n,c=2,n=s
एव एव pos=i
परम् पर pos=n,g=n,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
पौरुषम् पौरुष pos=n,g=n,c=2,n=s
तु तु pos=i
निरर्थकम् निरर्थक pos=a,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
कुन्ती कुन्ती pos=n,comp=y
सुते सुत pos=n,g=m,c=7,n=s
शुभ्राम् शुभ्र pos=a,g=f,c=2,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
आहृताम् आहृ pos=va,g=f,c=2,n=s,f=part
तथा तथा pos=i