Original

अशक्तश्चैक एवाहं तामाहर्तुं नृपश्रियम् ।सहायांश्च न पश्यामि तेन मृत्युं विचिन्तये ॥ ३१ ॥

Segmented

अशक्तः च एकः एव अहम् ताम् आहर्तुम् नृप-श्रियम् सहायान् च न पश्यामि तेन मृत्युम् विचिन्तये

Analysis

Word Lemma Parse
अशक्तः अशक्त pos=a,g=m,c=1,n=s
pos=i
एकः एक pos=n,g=m,c=1,n=s
एव एव pos=i
अहम् मद् pos=n,g=,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
आहर्तुम् आहृ pos=vi
नृप नृप pos=n,comp=y
श्रियम् श्री pos=n,g=f,c=2,n=s
सहायान् सहाय pos=n,g=m,c=2,n=p
pos=i
pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
तेन तेन pos=i
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
विचिन्तये विचिन्तय् pos=v,p=1,n=s,l=lat