Original

ईश्वरत्वं पृथिव्याश्च वसुमत्तां च तादृशीम् ।यज्ञं च तादृशं दृष्ट्वा मादृशः को न संज्वरेत् ॥ ३० ॥

Segmented

ईश्वर-त्वम् पृथिव्याः च वसुमत्-ताम् च तादृशीम् यज्ञम् च तादृशम् दृष्ट्वा मादृशः को न संज्वरेत्

Analysis

Word Lemma Parse
ईश्वर ईश्वर pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
पृथिव्याः पृथिवी pos=n,g=f,c=6,n=s
pos=i
वसुमत् वसुमत् pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
pos=i
तादृशीम् तादृश pos=a,g=f,c=2,n=s
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
pos=i
तादृशम् तादृश pos=a,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
मादृशः मादृश pos=a,g=m,c=1,n=s
को pos=n,g=m,c=1,n=s
pos=i
संज्वरेत् संज्वर् pos=v,p=3,n=s,l=vidhilin