Original

स कदाचित्सभामध्ये धार्तराष्ट्रो महीपतिः ।स्फाटिकं तलमासाद्य जलमित्यभिशङ्कया ॥ ३ ॥

Segmented

स कदाचित् सभ-मध्ये धार्तराष्ट्रो महीपतिः स्फाटिकम् तलम् आसाद्य जलम् इति अभिशङ्कया

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कदाचित् कदाचिद् pos=i
सभ सभा pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
धार्तराष्ट्रो धार्तराष्ट्र pos=n,g=m,c=1,n=s
महीपतिः महीपति pos=n,g=m,c=1,n=s
स्फाटिकम् स्फाटिक pos=a,g=n,c=2,n=s
तलम् तल pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
जलम् जल pos=n,g=n,c=1,n=s
इति इति pos=i
अभिशङ्कया अभिशङ्का pos=n,g=f,c=3,n=s