Original

सोऽहं न स्त्री न चाप्यस्त्री न पुमान्नापुमानपि ।योऽहं तां मर्षयाम्यद्य तादृशीं श्रियमागताम् ॥ २९ ॥

Segmented

सो ऽहम् न स्त्री न च अपि अ स्त्री न पुमान् न अ पुमान् अपि यो ऽहम् ताम् मर्षयामि अद्य तादृशीम् श्रियम् आगताम्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
pos=i
स्त्री स्त्री pos=n,g=f,c=1,n=s
pos=i
pos=i
अपि अपि pos=i
pos=i
स्त्री स्त्री pos=n,g=f,c=1,n=s
pos=i
पुमान् पुंस् pos=n,g=m,c=1,n=s
pos=i
pos=i
पुमान् पुंस् pos=n,g=m,c=1,n=s
अपि अपि pos=i
यो यद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
मर्षयामि मर्षय् pos=v,p=1,n=s,l=lat
अद्य अद्य pos=i
तादृशीम् तादृश pos=a,g=f,c=2,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s
आगताम् आगम् pos=va,g=f,c=2,n=s,f=part